Declension table of ucchilīndhra

Deva

MasculineSingularDualPlural
Nominativeucchilīndhraḥ ucchilīndhrau ucchilīndhrāḥ
Vocativeucchilīndhra ucchilīndhrau ucchilīndhrāḥ
Accusativeucchilīndhram ucchilīndhrau ucchilīndhrān
Instrumentalucchilīndhreṇa ucchilīndhrābhyām ucchilīndhraiḥ ucchilīndhrebhiḥ
Dativeucchilīndhrāya ucchilīndhrābhyām ucchilīndhrebhyaḥ
Ablativeucchilīndhrāt ucchilīndhrābhyām ucchilīndhrebhyaḥ
Genitiveucchilīndhrasya ucchilīndhrayoḥ ucchilīndhrāṇām
Locativeucchilīndhre ucchilīndhrayoḥ ucchilīndhreṣu

Compound ucchilīndhra -

Adverb -ucchilīndhram -ucchilīndhrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria