Declension table of ?ucchikhaṇḍā

Deva

FeminineSingularDualPlural
Nominativeucchikhaṇḍā ucchikhaṇḍe ucchikhaṇḍāḥ
Vocativeucchikhaṇḍe ucchikhaṇḍe ucchikhaṇḍāḥ
Accusativeucchikhaṇḍām ucchikhaṇḍe ucchikhaṇḍāḥ
Instrumentalucchikhaṇḍayā ucchikhaṇḍābhyām ucchikhaṇḍābhiḥ
Dativeucchikhaṇḍāyai ucchikhaṇḍābhyām ucchikhaṇḍābhyaḥ
Ablativeucchikhaṇḍāyāḥ ucchikhaṇḍābhyām ucchikhaṇḍābhyaḥ
Genitiveucchikhaṇḍāyāḥ ucchikhaṇḍayoḥ ucchikhaṇḍānām
Locativeucchikhaṇḍāyām ucchikhaṇḍayoḥ ucchikhaṇḍāsu

Adverb -ucchikhaṇḍam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria