Declension table of ?ucchikha

Deva

NeuterSingularDualPlural
Nominativeucchikham ucchikhe ucchikhāni
Vocativeucchikha ucchikhe ucchikhāni
Accusativeucchikham ucchikhe ucchikhāni
Instrumentalucchikhena ucchikhābhyām ucchikhaiḥ
Dativeucchikhāya ucchikhābhyām ucchikhebhyaḥ
Ablativeucchikhāt ucchikhābhyām ucchikhebhyaḥ
Genitiveucchikhasya ucchikhayoḥ ucchikhānām
Locativeucchikhe ucchikhayoḥ ucchikheṣu

Compound ucchikha -

Adverb -ucchikham -ucchikhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria