Declension table of ?ucchīrṣakā

Deva

FeminineSingularDualPlural
Nominativeucchīrṣakā ucchīrṣake ucchīrṣakāḥ
Vocativeucchīrṣake ucchīrṣake ucchīrṣakāḥ
Accusativeucchīrṣakām ucchīrṣake ucchīrṣakāḥ
Instrumentalucchīrṣakayā ucchīrṣakābhyām ucchīrṣakābhiḥ
Dativeucchīrṣakāyai ucchīrṣakābhyām ucchīrṣakābhyaḥ
Ablativeucchīrṣakāyāḥ ucchīrṣakābhyām ucchīrṣakābhyaḥ
Genitiveucchīrṣakāyāḥ ucchīrṣakayoḥ ucchīrṣakāṇām
Locativeucchīrṣakāyām ucchīrṣakayoḥ ucchīrṣakāsu

Adverb -ucchīrṣakam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria