Declension table of ?ucchīrṣaka

Deva

NeuterSingularDualPlural
Nominativeucchīrṣakam ucchīrṣake ucchīrṣakāṇi
Vocativeucchīrṣaka ucchīrṣake ucchīrṣakāṇi
Accusativeucchīrṣakam ucchīrṣake ucchīrṣakāṇi
Instrumentalucchīrṣakeṇa ucchīrṣakābhyām ucchīrṣakaiḥ
Dativeucchīrṣakāya ucchīrṣakābhyām ucchīrṣakebhyaḥ
Ablativeucchīrṣakāt ucchīrṣakābhyām ucchīrṣakebhyaḥ
Genitiveucchīrṣakasya ucchīrṣakayoḥ ucchīrṣakāṇām
Locativeucchīrṣake ucchīrṣakayoḥ ucchīrṣakeṣu

Compound ucchīrṣaka -

Adverb -ucchīrṣakam -ucchīrṣakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria