Declension table of ?ucchiṣṭitā

Deva

FeminineSingularDualPlural
Nominativeucchiṣṭitā ucchiṣṭite ucchiṣṭitāḥ
Vocativeucchiṣṭite ucchiṣṭite ucchiṣṭitāḥ
Accusativeucchiṣṭitām ucchiṣṭite ucchiṣṭitāḥ
Instrumentalucchiṣṭitayā ucchiṣṭitābhyām ucchiṣṭitābhiḥ
Dativeucchiṣṭitāyai ucchiṣṭitābhyām ucchiṣṭitābhyaḥ
Ablativeucchiṣṭitāyāḥ ucchiṣṭitābhyām ucchiṣṭitābhyaḥ
Genitiveucchiṣṭitāyāḥ ucchiṣṭitayoḥ ucchiṣṭitānām
Locativeucchiṣṭitāyām ucchiṣṭitayoḥ ucchiṣṭitāsu

Adverb -ucchiṣṭitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria