Declension table of ?ucchiṣṭita

Deva

NeuterSingularDualPlural
Nominativeucchiṣṭitam ucchiṣṭite ucchiṣṭitāni
Vocativeucchiṣṭita ucchiṣṭite ucchiṣṭitāni
Accusativeucchiṣṭitam ucchiṣṭite ucchiṣṭitāni
Instrumentalucchiṣṭitena ucchiṣṭitābhyām ucchiṣṭitaiḥ
Dativeucchiṣṭitāya ucchiṣṭitābhyām ucchiṣṭitebhyaḥ
Ablativeucchiṣṭitāt ucchiṣṭitābhyām ucchiṣṭitebhyaḥ
Genitiveucchiṣṭitasya ucchiṣṭitayoḥ ucchiṣṭitānām
Locativeucchiṣṭite ucchiṣṭitayoḥ ucchiṣṭiteṣu

Compound ucchiṣṭita -

Adverb -ucchiṣṭitam -ucchiṣṭitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria