Declension table of ?ucchiṣṭatva

Deva

NeuterSingularDualPlural
Nominativeucchiṣṭatvam ucchiṣṭatve ucchiṣṭatvāni
Vocativeucchiṣṭatva ucchiṣṭatve ucchiṣṭatvāni
Accusativeucchiṣṭatvam ucchiṣṭatve ucchiṣṭatvāni
Instrumentalucchiṣṭatvena ucchiṣṭatvābhyām ucchiṣṭatvaiḥ
Dativeucchiṣṭatvāya ucchiṣṭatvābhyām ucchiṣṭatvebhyaḥ
Ablativeucchiṣṭatvāt ucchiṣṭatvābhyām ucchiṣṭatvebhyaḥ
Genitiveucchiṣṭatvasya ucchiṣṭatvayoḥ ucchiṣṭatvānām
Locativeucchiṣṭatve ucchiṣṭatvayoḥ ucchiṣṭatveṣu

Compound ucchiṣṭatva -

Adverb -ucchiṣṭatvam -ucchiṣṭatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria