Declension table of ?ucchiṣṭatā

Deva

FeminineSingularDualPlural
Nominativeucchiṣṭatā ucchiṣṭate ucchiṣṭatāḥ
Vocativeucchiṣṭate ucchiṣṭate ucchiṣṭatāḥ
Accusativeucchiṣṭatām ucchiṣṭate ucchiṣṭatāḥ
Instrumentalucchiṣṭatayā ucchiṣṭatābhyām ucchiṣṭatābhiḥ
Dativeucchiṣṭatāyai ucchiṣṭatābhyām ucchiṣṭatābhyaḥ
Ablativeucchiṣṭatāyāḥ ucchiṣṭatābhyām ucchiṣṭatābhyaḥ
Genitiveucchiṣṭatāyāḥ ucchiṣṭatayoḥ ucchiṣṭatānām
Locativeucchiṣṭatāyām ucchiṣṭatayoḥ ucchiṣṭatāsu

Adverb -ucchiṣṭatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria