Declension table of ?ucchiṣṭamodana

Deva

NeuterSingularDualPlural
Nominativeucchiṣṭamodanam ucchiṣṭamodane ucchiṣṭamodanāni
Vocativeucchiṣṭamodana ucchiṣṭamodane ucchiṣṭamodanāni
Accusativeucchiṣṭamodanam ucchiṣṭamodane ucchiṣṭamodanāni
Instrumentalucchiṣṭamodanena ucchiṣṭamodanābhyām ucchiṣṭamodanaiḥ
Dativeucchiṣṭamodanāya ucchiṣṭamodanābhyām ucchiṣṭamodanebhyaḥ
Ablativeucchiṣṭamodanāt ucchiṣṭamodanābhyām ucchiṣṭamodanebhyaḥ
Genitiveucchiṣṭamodanasya ucchiṣṭamodanayoḥ ucchiṣṭamodanānām
Locativeucchiṣṭamodane ucchiṣṭamodanayoḥ ucchiṣṭamodaneṣu

Compound ucchiṣṭamodana -

Adverb -ucchiṣṭamodanam -ucchiṣṭamodanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria