Declension table of ?ucchiṣṭakalpanā

Deva

FeminineSingularDualPlural
Nominativeucchiṣṭakalpanā ucchiṣṭakalpane ucchiṣṭakalpanāḥ
Vocativeucchiṣṭakalpane ucchiṣṭakalpane ucchiṣṭakalpanāḥ
Accusativeucchiṣṭakalpanām ucchiṣṭakalpane ucchiṣṭakalpanāḥ
Instrumentalucchiṣṭakalpanayā ucchiṣṭakalpanābhyām ucchiṣṭakalpanābhiḥ
Dativeucchiṣṭakalpanāyai ucchiṣṭakalpanābhyām ucchiṣṭakalpanābhyaḥ
Ablativeucchiṣṭakalpanāyāḥ ucchiṣṭakalpanābhyām ucchiṣṭakalpanābhyaḥ
Genitiveucchiṣṭakalpanāyāḥ ucchiṣṭakalpanayoḥ ucchiṣṭakalpanānām
Locativeucchiṣṭakalpanāyām ucchiṣṭakalpanayoḥ ucchiṣṭakalpanāsu

Adverb -ucchiṣṭakalpanam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria