Declension table of ?ucchiṣṭagaṇeśa

Deva

MasculineSingularDualPlural
Nominativeucchiṣṭagaṇeśaḥ ucchiṣṭagaṇeśau ucchiṣṭagaṇeśāḥ
Vocativeucchiṣṭagaṇeśa ucchiṣṭagaṇeśau ucchiṣṭagaṇeśāḥ
Accusativeucchiṣṭagaṇeśam ucchiṣṭagaṇeśau ucchiṣṭagaṇeśān
Instrumentalucchiṣṭagaṇeśena ucchiṣṭagaṇeśābhyām ucchiṣṭagaṇeśaiḥ ucchiṣṭagaṇeśebhiḥ
Dativeucchiṣṭagaṇeśāya ucchiṣṭagaṇeśābhyām ucchiṣṭagaṇeśebhyaḥ
Ablativeucchiṣṭagaṇeśāt ucchiṣṭagaṇeśābhyām ucchiṣṭagaṇeśebhyaḥ
Genitiveucchiṣṭagaṇeśasya ucchiṣṭagaṇeśayoḥ ucchiṣṭagaṇeśānām
Locativeucchiṣṭagaṇeśe ucchiṣṭagaṇeśayoḥ ucchiṣṭagaṇeśeṣu

Compound ucchiṣṭagaṇeśa -

Adverb -ucchiṣṭagaṇeśam -ucchiṣṭagaṇeśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria