Declension table of ?ucchiṣṭagaṇapati

Deva

MasculineSingularDualPlural
Nominativeucchiṣṭagaṇapatiḥ ucchiṣṭagaṇapatī ucchiṣṭagaṇapatayaḥ
Vocativeucchiṣṭagaṇapate ucchiṣṭagaṇapatī ucchiṣṭagaṇapatayaḥ
Accusativeucchiṣṭagaṇapatim ucchiṣṭagaṇapatī ucchiṣṭagaṇapatīn
Instrumentalucchiṣṭagaṇapatinā ucchiṣṭagaṇapatibhyām ucchiṣṭagaṇapatibhiḥ
Dativeucchiṣṭagaṇapataye ucchiṣṭagaṇapatibhyām ucchiṣṭagaṇapatibhyaḥ
Ablativeucchiṣṭagaṇapateḥ ucchiṣṭagaṇapatibhyām ucchiṣṭagaṇapatibhyaḥ
Genitiveucchiṣṭagaṇapateḥ ucchiṣṭagaṇapatyoḥ ucchiṣṭagaṇapatīnām
Locativeucchiṣṭagaṇapatau ucchiṣṭagaṇapatyoḥ ucchiṣṭagaṇapatiṣu

Compound ucchiṣṭagaṇapati -

Adverb -ucchiṣṭagaṇapati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria