Declension table of ?ucchiṣṭabhoktṛ

Deva

MasculineSingularDualPlural
Nominativeucchiṣṭabhoktā ucchiṣṭabhoktārau ucchiṣṭabhoktāraḥ
Vocativeucchiṣṭabhoktaḥ ucchiṣṭabhoktārau ucchiṣṭabhoktāraḥ
Accusativeucchiṣṭabhoktāram ucchiṣṭabhoktārau ucchiṣṭabhoktṝn
Instrumentalucchiṣṭabhoktrā ucchiṣṭabhoktṛbhyām ucchiṣṭabhoktṛbhiḥ
Dativeucchiṣṭabhoktre ucchiṣṭabhoktṛbhyām ucchiṣṭabhoktṛbhyaḥ
Ablativeucchiṣṭabhoktuḥ ucchiṣṭabhoktṛbhyām ucchiṣṭabhoktṛbhyaḥ
Genitiveucchiṣṭabhoktuḥ ucchiṣṭabhoktroḥ ucchiṣṭabhoktṝṇām
Locativeucchiṣṭabhoktari ucchiṣṭabhoktroḥ ucchiṣṭabhoktṛṣu

Compound ucchiṣṭabhoktṛ -

Adverb -ucchiṣṭabhoktṛ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria