Declension table of ?ucchiṣṭabhojinī

Deva

FeminineSingularDualPlural
Nominativeucchiṣṭabhojinī ucchiṣṭabhojinyau ucchiṣṭabhojinyaḥ
Vocativeucchiṣṭabhojini ucchiṣṭabhojinyau ucchiṣṭabhojinyaḥ
Accusativeucchiṣṭabhojinīm ucchiṣṭabhojinyau ucchiṣṭabhojinīḥ
Instrumentalucchiṣṭabhojinyā ucchiṣṭabhojinībhyām ucchiṣṭabhojinībhiḥ
Dativeucchiṣṭabhojinyai ucchiṣṭabhojinībhyām ucchiṣṭabhojinībhyaḥ
Ablativeucchiṣṭabhojinyāḥ ucchiṣṭabhojinībhyām ucchiṣṭabhojinībhyaḥ
Genitiveucchiṣṭabhojinyāḥ ucchiṣṭabhojinyoḥ ucchiṣṭabhojinīnām
Locativeucchiṣṭabhojinyām ucchiṣṭabhojinyoḥ ucchiṣṭabhojinīṣu

Compound ucchiṣṭabhojini - ucchiṣṭabhojinī -

Adverb -ucchiṣṭabhojini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria