Declension table of ?ucchiṣṭabhojana

Deva

NeuterSingularDualPlural
Nominativeucchiṣṭabhojanam ucchiṣṭabhojane ucchiṣṭabhojanāni
Vocativeucchiṣṭabhojana ucchiṣṭabhojane ucchiṣṭabhojanāni
Accusativeucchiṣṭabhojanam ucchiṣṭabhojane ucchiṣṭabhojanāni
Instrumentalucchiṣṭabhojanena ucchiṣṭabhojanābhyām ucchiṣṭabhojanaiḥ
Dativeucchiṣṭabhojanāya ucchiṣṭabhojanābhyām ucchiṣṭabhojanebhyaḥ
Ablativeucchiṣṭabhojanāt ucchiṣṭabhojanābhyām ucchiṣṭabhojanebhyaḥ
Genitiveucchiṣṭabhojanasya ucchiṣṭabhojanayoḥ ucchiṣṭabhojanānām
Locativeucchiṣṭabhojane ucchiṣṭabhojanayoḥ ucchiṣṭabhojaneṣu

Compound ucchiṣṭabhojana -

Adverb -ucchiṣṭabhojanam -ucchiṣṭabhojanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria