Declension table of ?ucchiṣṭabhojana

Deva

MasculineSingularDualPlural
Nominativeucchiṣṭabhojanaḥ ucchiṣṭabhojanau ucchiṣṭabhojanāḥ
Vocativeucchiṣṭabhojana ucchiṣṭabhojanau ucchiṣṭabhojanāḥ
Accusativeucchiṣṭabhojanam ucchiṣṭabhojanau ucchiṣṭabhojanān
Instrumentalucchiṣṭabhojanena ucchiṣṭabhojanābhyām ucchiṣṭabhojanaiḥ ucchiṣṭabhojanebhiḥ
Dativeucchiṣṭabhojanāya ucchiṣṭabhojanābhyām ucchiṣṭabhojanebhyaḥ
Ablativeucchiṣṭabhojanāt ucchiṣṭabhojanābhyām ucchiṣṭabhojanebhyaḥ
Genitiveucchiṣṭabhojanasya ucchiṣṭabhojanayoḥ ucchiṣṭabhojanānām
Locativeucchiṣṭabhojane ucchiṣṭabhojanayoḥ ucchiṣṭabhojaneṣu

Compound ucchiṣṭabhojana -

Adverb -ucchiṣṭabhojanam -ucchiṣṭabhojanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria