Declension table of ?ucchiṣṭabhāj

Deva

NeuterSingularDualPlural
Nominativeucchiṣṭabhāk ucchiṣṭabhājī ucchiṣṭabhāñji
Vocativeucchiṣṭabhāk ucchiṣṭabhājī ucchiṣṭabhāñji
Accusativeucchiṣṭabhāk ucchiṣṭabhājī ucchiṣṭabhāñji
Instrumentalucchiṣṭabhājā ucchiṣṭabhāgbhyām ucchiṣṭabhāgbhiḥ
Dativeucchiṣṭabhāje ucchiṣṭabhāgbhyām ucchiṣṭabhāgbhyaḥ
Ablativeucchiṣṭabhājaḥ ucchiṣṭabhāgbhyām ucchiṣṭabhāgbhyaḥ
Genitiveucchiṣṭabhājaḥ ucchiṣṭabhājoḥ ucchiṣṭabhājām
Locativeucchiṣṭabhāji ucchiṣṭabhājoḥ ucchiṣṭabhākṣu

Compound ucchiṣṭabhāk -

Adverb -ucchiṣṭabhāk

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria