Declension table of ?ucchiṣṭabhāj

Deva

MasculineSingularDualPlural
Nominativeucchiṣṭabhāk ucchiṣṭabhājau ucchiṣṭabhājaḥ
Vocativeucchiṣṭabhāk ucchiṣṭabhājau ucchiṣṭabhājaḥ
Accusativeucchiṣṭabhājam ucchiṣṭabhājau ucchiṣṭabhājaḥ
Instrumentalucchiṣṭabhājā ucchiṣṭabhāgbhyām ucchiṣṭabhāgbhiḥ
Dativeucchiṣṭabhāje ucchiṣṭabhāgbhyām ucchiṣṭabhāgbhyaḥ
Ablativeucchiṣṭabhājaḥ ucchiṣṭabhāgbhyām ucchiṣṭabhāgbhyaḥ
Genitiveucchiṣṭabhājaḥ ucchiṣṭabhājoḥ ucchiṣṭabhājām
Locativeucchiṣṭabhāji ucchiṣṭabhājoḥ ucchiṣṭabhākṣu

Compound ucchiṣṭabhāk -

Adverb -ucchiṣṭabhāk

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria