Declension table of ?ucchiṣṭāśana

Deva

NeuterSingularDualPlural
Nominativeucchiṣṭāśanam ucchiṣṭāśane ucchiṣṭāśanāni
Vocativeucchiṣṭāśana ucchiṣṭāśane ucchiṣṭāśanāni
Accusativeucchiṣṭāśanam ucchiṣṭāśane ucchiṣṭāśanāni
Instrumentalucchiṣṭāśanena ucchiṣṭāśanābhyām ucchiṣṭāśanaiḥ
Dativeucchiṣṭāśanāya ucchiṣṭāśanābhyām ucchiṣṭāśanebhyaḥ
Ablativeucchiṣṭāśanāt ucchiṣṭāśanābhyām ucchiṣṭāśanebhyaḥ
Genitiveucchiṣṭāśanasya ucchiṣṭāśanayoḥ ucchiṣṭāśanānām
Locativeucchiṣṭāśane ucchiṣṭāśanayoḥ ucchiṣṭāśaneṣu

Compound ucchiṣṭāśana -

Adverb -ucchiṣṭāśanam -ucchiṣṭāśanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria