Declension table of ?ucchiṣṭā

Deva

FeminineSingularDualPlural
Nominativeucchiṣṭā ucchiṣṭe ucchiṣṭāḥ
Vocativeucchiṣṭe ucchiṣṭe ucchiṣṭāḥ
Accusativeucchiṣṭām ucchiṣṭe ucchiṣṭāḥ
Instrumentalucchiṣṭayā ucchiṣṭābhyām ucchiṣṭābhiḥ
Dativeucchiṣṭāyai ucchiṣṭābhyām ucchiṣṭābhyaḥ
Ablativeucchiṣṭāyāḥ ucchiṣṭābhyām ucchiṣṭābhyaḥ
Genitiveucchiṣṭāyāḥ ucchiṣṭayoḥ ucchiṣṭānām
Locativeucchiṣṭāyām ucchiṣṭayoḥ ucchiṣṭāsu

Adverb -ucchiṣṭam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria