Declension table of ucchiṣṭa

Deva

MasculineSingularDualPlural
Nominativeucchiṣṭaḥ ucchiṣṭau ucchiṣṭāḥ
Vocativeucchiṣṭa ucchiṣṭau ucchiṣṭāḥ
Accusativeucchiṣṭam ucchiṣṭau ucchiṣṭān
Instrumentalucchiṣṭena ucchiṣṭābhyām ucchiṣṭaiḥ ucchiṣṭebhiḥ
Dativeucchiṣṭāya ucchiṣṭābhyām ucchiṣṭebhyaḥ
Ablativeucchiṣṭāt ucchiṣṭābhyām ucchiṣṭebhyaḥ
Genitiveucchiṣṭasya ucchiṣṭayoḥ ucchiṣṭānām
Locativeucchiṣṭe ucchiṣṭayoḥ ucchiṣṭeṣu

Compound ucchiṣṭa -

Adverb -ucchiṣṭam -ucchiṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria