Declension table of ?ucchedya

Deva

NeuterSingularDualPlural
Nominativeucchedyam ucchedye ucchedyāni
Vocativeucchedya ucchedye ucchedyāni
Accusativeucchedyam ucchedye ucchedyāni
Instrumentalucchedyena ucchedyābhyām ucchedyaiḥ
Dativeucchedyāya ucchedyābhyām ucchedyebhyaḥ
Ablativeucchedyāt ucchedyābhyām ucchedyebhyaḥ
Genitiveucchedyasya ucchedyayoḥ ucchedyānām
Locativeucchedye ucchedyayoḥ ucchedyeṣu

Compound ucchedya -

Adverb -ucchedyam -ucchedyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria