Declension table of ?ucchedya

Deva

MasculineSingularDualPlural
Nominativeucchedyaḥ ucchedyau ucchedyāḥ
Vocativeucchedya ucchedyau ucchedyāḥ
Accusativeucchedyam ucchedyau ucchedyān
Instrumentalucchedyena ucchedyābhyām ucchedyaiḥ ucchedyebhiḥ
Dativeucchedyāya ucchedyābhyām ucchedyebhyaḥ
Ablativeucchedyāt ucchedyābhyām ucchedyebhyaḥ
Genitiveucchedyasya ucchedyayoḥ ucchedyānām
Locativeucchedye ucchedyayoḥ ucchedyeṣu

Compound ucchedya -

Adverb -ucchedyam -ucchedyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria