Declension table of ?uccheṣaṇa

Deva

NeuterSingularDualPlural
Nominativeuccheṣaṇam uccheṣaṇe uccheṣaṇāni
Vocativeuccheṣaṇa uccheṣaṇe uccheṣaṇāni
Accusativeuccheṣaṇam uccheṣaṇe uccheṣaṇāni
Instrumentaluccheṣaṇena uccheṣaṇābhyām uccheṣaṇaiḥ
Dativeuccheṣaṇāya uccheṣaṇābhyām uccheṣaṇebhyaḥ
Ablativeuccheṣaṇāt uccheṣaṇābhyām uccheṣaṇebhyaḥ
Genitiveuccheṣaṇasya uccheṣaṇayoḥ uccheṣaṇānām
Locativeuccheṣaṇe uccheṣaṇayoḥ uccheṣaṇeṣu

Compound uccheṣaṇa -

Adverb -uccheṣaṇam -uccheṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria