Declension table of ?ucchalitā

Deva

FeminineSingularDualPlural
Nominativeucchalitā ucchalite ucchalitāḥ
Vocativeucchalite ucchalite ucchalitāḥ
Accusativeucchalitām ucchalite ucchalitāḥ
Instrumentalucchalitayā ucchalitābhyām ucchalitābhiḥ
Dativeucchalitāyai ucchalitābhyām ucchalitābhyaḥ
Ablativeucchalitāyāḥ ucchalitābhyām ucchalitābhyaḥ
Genitiveucchalitāyāḥ ucchalitayoḥ ucchalitānām
Locativeucchalitāyām ucchalitayoḥ ucchalitāsu

Adverb -ucchalitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria