Declension table of ucchalita

Deva

MasculineSingularDualPlural
Nominativeucchalitaḥ ucchalitau ucchalitāḥ
Vocativeucchalita ucchalitau ucchalitāḥ
Accusativeucchalitam ucchalitau ucchalitān
Instrumentalucchalitena ucchalitābhyām ucchalitaiḥ ucchalitebhiḥ
Dativeucchalitāya ucchalitābhyām ucchalitebhyaḥ
Ablativeucchalitāt ucchalitābhyām ucchalitebhyaḥ
Genitiveucchalitasya ucchalitayoḥ ucchalitānām
Locativeucchalite ucchalitayoḥ ucchaliteṣu

Compound ucchalita -

Adverb -ucchalitam -ucchalitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria