Declension table of ?ucchādana

Deva

NeuterSingularDualPlural
Nominativeucchādanam ucchādane ucchādanāni
Vocativeucchādana ucchādane ucchādanāni
Accusativeucchādanam ucchādane ucchādanāni
Instrumentalucchādanena ucchādanābhyām ucchādanaiḥ
Dativeucchādanāya ucchādanābhyām ucchādanebhyaḥ
Ablativeucchādanāt ucchādanābhyām ucchādanebhyaḥ
Genitiveucchādanasya ucchādanayoḥ ucchādanānām
Locativeucchādane ucchādanayoḥ ucchādaneṣu

Compound ucchādana -

Adverb -ucchādanam -ucchādanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria