Declension table of ?ucchṛṅgitā

Deva

FeminineSingularDualPlural
Nominativeucchṛṅgitā ucchṛṅgite ucchṛṅgitāḥ
Vocativeucchṛṅgite ucchṛṅgite ucchṛṅgitāḥ
Accusativeucchṛṅgitām ucchṛṅgite ucchṛṅgitāḥ
Instrumentalucchṛṅgitayā ucchṛṅgitābhyām ucchṛṅgitābhiḥ
Dativeucchṛṅgitāyai ucchṛṅgitābhyām ucchṛṅgitābhyaḥ
Ablativeucchṛṅgitāyāḥ ucchṛṅgitābhyām ucchṛṅgitābhyaḥ
Genitiveucchṛṅgitāyāḥ ucchṛṅgitayoḥ ucchṛṅgitānām
Locativeucchṛṅgitāyām ucchṛṅgitayoḥ ucchṛṅgitāsu

Adverb -ucchṛṅgitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria