Declension table of ?ucchṛṅgita

Deva

NeuterSingularDualPlural
Nominativeucchṛṅgitam ucchṛṅgite ucchṛṅgitāni
Vocativeucchṛṅgita ucchṛṅgite ucchṛṅgitāni
Accusativeucchṛṅgitam ucchṛṅgite ucchṛṅgitāni
Instrumentalucchṛṅgitena ucchṛṅgitābhyām ucchṛṅgitaiḥ
Dativeucchṛṅgitāya ucchṛṅgitābhyām ucchṛṅgitebhyaḥ
Ablativeucchṛṅgitāt ucchṛṅgitābhyām ucchṛṅgitebhyaḥ
Genitiveucchṛṅgitasya ucchṛṅgitayoḥ ucchṛṅgitānām
Locativeucchṛṅgite ucchṛṅgitayoḥ ucchṛṅgiteṣu

Compound ucchṛṅgita -

Adverb -ucchṛṅgitam -ucchṛṅgitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria