Declension table of ?ucchṛṅgita

Deva

MasculineSingularDualPlural
Nominativeucchṛṅgitaḥ ucchṛṅgitau ucchṛṅgitāḥ
Vocativeucchṛṅgita ucchṛṅgitau ucchṛṅgitāḥ
Accusativeucchṛṅgitam ucchṛṅgitau ucchṛṅgitān
Instrumentalucchṛṅgitena ucchṛṅgitābhyām ucchṛṅgitaiḥ ucchṛṅgitebhiḥ
Dativeucchṛṅgitāya ucchṛṅgitābhyām ucchṛṅgitebhyaḥ
Ablativeucchṛṅgitāt ucchṛṅgitābhyām ucchṛṅgitebhyaḥ
Genitiveucchṛṅgitasya ucchṛṅgitayoḥ ucchṛṅgitānām
Locativeucchṛṅgite ucchṛṅgitayoḥ ucchṛṅgiteṣu

Compound ucchṛṅgita -

Adverb -ucchṛṅgitam -ucchṛṅgitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria