Declension table of ?ucceya

Deva

NeuterSingularDualPlural
Nominativeucceyam ucceye ucceyāni
Vocativeucceya ucceye ucceyāni
Accusativeucceyam ucceye ucceyāni
Instrumentalucceyena ucceyābhyām ucceyaiḥ
Dativeucceyāya ucceyābhyām ucceyebhyaḥ
Ablativeucceyāt ucceyābhyām ucceyebhyaḥ
Genitiveucceyasya ucceyayoḥ ucceyānām
Locativeucceye ucceyayoḥ ucceyeṣu

Compound ucceya -

Adverb -ucceyam -ucceyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria