Declension table of ?uccasaṃśrayā

Deva

FeminineSingularDualPlural
Nominativeuccasaṃśrayā uccasaṃśraye uccasaṃśrayāḥ
Vocativeuccasaṃśraye uccasaṃśraye uccasaṃśrayāḥ
Accusativeuccasaṃśrayām uccasaṃśraye uccasaṃśrayāḥ
Instrumentaluccasaṃśrayayā uccasaṃśrayābhyām uccasaṃśrayābhiḥ
Dativeuccasaṃśrayāyai uccasaṃśrayābhyām uccasaṃśrayābhyaḥ
Ablativeuccasaṃśrayāyāḥ uccasaṃśrayābhyām uccasaṃśrayābhyaḥ
Genitiveuccasaṃśrayāyāḥ uccasaṃśrayayoḥ uccasaṃśrayāṇām
Locativeuccasaṃśrayāyām uccasaṃśrayayoḥ uccasaṃśrayāsu

Adverb -uccasaṃśrayam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria