Declension table of ?uccasaṃrāgā

Deva

FeminineSingularDualPlural
Nominativeuccasaṃrāgā uccasaṃrāge uccasaṃrāgāḥ
Vocativeuccasaṃrāge uccasaṃrāge uccasaṃrāgāḥ
Accusativeuccasaṃrāgām uccasaṃrāge uccasaṃrāgāḥ
Instrumentaluccasaṃrāgayā uccasaṃrāgābhyām uccasaṃrāgābhiḥ
Dativeuccasaṃrāgāyai uccasaṃrāgābhyām uccasaṃrāgābhyaḥ
Ablativeuccasaṃrāgāyāḥ uccasaṃrāgābhyām uccasaṃrāgābhyaḥ
Genitiveuccasaṃrāgāyāḥ uccasaṃrāgayoḥ uccasaṃrāgāṇām
Locativeuccasaṃrāgāyām uccasaṃrāgayoḥ uccasaṃrāgāsu

Adverb -uccasaṃrāgam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria