Declension table of ?uccapada

Deva

NeuterSingularDualPlural
Nominativeuccapadam uccapade uccapadāni
Vocativeuccapada uccapade uccapadāni
Accusativeuccapadam uccapade uccapadāni
Instrumentaluccapadena uccapadābhyām uccapadaiḥ
Dativeuccapadāya uccapadābhyām uccapadebhyaḥ
Ablativeuccapadāt uccapadābhyām uccapadebhyaḥ
Genitiveuccapadasya uccapadayoḥ uccapadānām
Locativeuccapade uccapadayoḥ uccapadeṣu

Compound uccapada -

Adverb -uccapadam -uccapadāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria