Declension table of ?uccanīca

Deva

NeuterSingularDualPlural
Nominativeuccanīcam uccanīce uccanīcāni
Vocativeuccanīca uccanīce uccanīcāni
Accusativeuccanīcam uccanīce uccanīcāni
Instrumentaluccanīcena uccanīcābhyām uccanīcaiḥ
Dativeuccanīcāya uccanīcābhyām uccanīcebhyaḥ
Ablativeuccanīcāt uccanīcābhyām uccanīcebhyaḥ
Genitiveuccanīcasya uccanīcayoḥ uccanīcānām
Locativeuccanīce uccanīcayoḥ uccanīceṣu

Compound uccanīca -

Adverb -uccanīcam -uccanīcāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria