Declension table of ?uccalita

Deva

MasculineSingularDualPlural
Nominativeuccalitaḥ uccalitau uccalitāḥ
Vocativeuccalita uccalitau uccalitāḥ
Accusativeuccalitam uccalitau uccalitān
Instrumentaluccalitena uccalitābhyām uccalitaiḥ uccalitebhiḥ
Dativeuccalitāya uccalitābhyām uccalitebhyaḥ
Ablativeuccalitāt uccalitābhyām uccalitebhyaḥ
Genitiveuccalitasya uccalitayoḥ uccalitānām
Locativeuccalite uccalitayoḥ uccaliteṣu

Compound uccalita -

Adverb -uccalitam -uccalitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria