Declension table of ?uccakalpa

Deva

MasculineSingularDualPlural
Nominativeuccakalpaḥ uccakalpau uccakalpāḥ
Vocativeuccakalpa uccakalpau uccakalpāḥ
Accusativeuccakalpam uccakalpau uccakalpān
Instrumentaluccakalpena uccakalpābhyām uccakalpaiḥ uccakalpebhiḥ
Dativeuccakalpāya uccakalpābhyām uccakalpebhyaḥ
Ablativeuccakalpāt uccakalpābhyām uccakalpebhyaḥ
Genitiveuccakalpasya uccakalpayoḥ uccakalpānām
Locativeuccakalpe uccakalpayoḥ uccakalpeṣu

Compound uccakalpa -

Adverb -uccakalpam -uccakalpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria