Declension table of ?uccakṣus

Deva

MasculineSingularDualPlural
Nominativeuccakṣuḥ uccakṣuṣau uccakṣuṣaḥ
Vocativeuccakṣuḥ uccakṣuṣau uccakṣuṣaḥ
Accusativeuccakṣuṣam uccakṣuṣau uccakṣuṣaḥ
Instrumentaluccakṣuṣā uccakṣurbhyām uccakṣurbhiḥ
Dativeuccakṣuṣe uccakṣurbhyām uccakṣurbhyaḥ
Ablativeuccakṣuṣaḥ uccakṣurbhyām uccakṣurbhyaḥ
Genitiveuccakṣuṣaḥ uccakṣuṣoḥ uccakṣuṣām
Locativeuccakṣuṣi uccakṣuṣoḥ uccakṣuḥṣu

Compound uccakṣus -

Adverb -uccakṣus

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria