Declension table of ?uccaistva

Deva

NeuterSingularDualPlural
Nominativeuccaistvam uccaistve uccaistvāni
Vocativeuccaistva uccaistve uccaistvāni
Accusativeuccaistvam uccaistve uccaistvāni
Instrumentaluccaistvena uccaistvābhyām uccaistvaiḥ
Dativeuccaistvāya uccaistvābhyām uccaistvebhyaḥ
Ablativeuccaistvāt uccaistvābhyām uccaistvebhyaḥ
Genitiveuccaistvasya uccaistvayoḥ uccaistvānām
Locativeuccaistve uccaistvayoḥ uccaistveṣu

Compound uccaistva -

Adverb -uccaistvam -uccaistvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria