Declension table of ?uccairghuṣṭa

Deva

NeuterSingularDualPlural
Nominativeuccairghuṣṭam uccairghuṣṭe uccairghuṣṭāni
Vocativeuccairghuṣṭa uccairghuṣṭe uccairghuṣṭāni
Accusativeuccairghuṣṭam uccairghuṣṭe uccairghuṣṭāni
Instrumentaluccairghuṣṭena uccairghuṣṭābhyām uccairghuṣṭaiḥ
Dativeuccairghuṣṭāya uccairghuṣṭābhyām uccairghuṣṭebhyaḥ
Ablativeuccairghuṣṭāt uccairghuṣṭābhyām uccairghuṣṭebhyaḥ
Genitiveuccairghuṣṭasya uccairghuṣṭayoḥ uccairghuṣṭānām
Locativeuccairghuṣṭe uccairghuṣṭayoḥ uccairghuṣṭeṣu

Compound uccairghuṣṭa -

Adverb -uccairghuṣṭam -uccairghuṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria