Declension table of ?uccairdhāmanā

Deva

FeminineSingularDualPlural
Nominativeuccairdhāmanā uccairdhāmane uccairdhāmanāḥ
Vocativeuccairdhāmane uccairdhāmane uccairdhāmanāḥ
Accusativeuccairdhāmanām uccairdhāmane uccairdhāmanāḥ
Instrumentaluccairdhāmanayā uccairdhāmanābhyām uccairdhāmanābhiḥ
Dativeuccairdhāmanāyai uccairdhāmanābhyām uccairdhāmanābhyaḥ
Ablativeuccairdhāmanāyāḥ uccairdhāmanābhyām uccairdhāmanābhyaḥ
Genitiveuccairdhāmanāyāḥ uccairdhāmanayoḥ uccairdhāmanānām
Locativeuccairdhāmanāyām uccairdhāmanayoḥ uccairdhāmanāsu

Adverb -uccairdhāmanam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria