Declension table of ?uccairbhāṣya

Deva

NeuterSingularDualPlural
Nominativeuccairbhāṣyam uccairbhāṣye uccairbhāṣyāṇi
Vocativeuccairbhāṣya uccairbhāṣye uccairbhāṣyāṇi
Accusativeuccairbhāṣyam uccairbhāṣye uccairbhāṣyāṇi
Instrumentaluccairbhāṣyeṇa uccairbhāṣyābhyām uccairbhāṣyaiḥ
Dativeuccairbhāṣyāya uccairbhāṣyābhyām uccairbhāṣyebhyaḥ
Ablativeuccairbhāṣyāt uccairbhāṣyābhyām uccairbhāṣyebhyaḥ
Genitiveuccairbhāṣyasya uccairbhāṣyayoḥ uccairbhāṣyāṇām
Locativeuccairbhāṣye uccairbhāṣyayoḥ uccairbhāṣyeṣu

Compound uccairbhāṣya -

Adverb -uccairbhāṣyam -uccairbhāṣyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria