Declension table of ?uccairbhāṣaṇa

Deva

NeuterSingularDualPlural
Nominativeuccairbhāṣaṇam uccairbhāṣaṇe uccairbhāṣaṇāni
Vocativeuccairbhāṣaṇa uccairbhāṣaṇe uccairbhāṣaṇāni
Accusativeuccairbhāṣaṇam uccairbhāṣaṇe uccairbhāṣaṇāni
Instrumentaluccairbhāṣaṇena uccairbhāṣaṇābhyām uccairbhāṣaṇaiḥ
Dativeuccairbhāṣaṇāya uccairbhāṣaṇābhyām uccairbhāṣaṇebhyaḥ
Ablativeuccairbhāṣaṇāt uccairbhāṣaṇābhyām uccairbhāṣaṇebhyaḥ
Genitiveuccairbhāṣaṇasya uccairbhāṣaṇayoḥ uccairbhāṣaṇānām
Locativeuccairbhāṣaṇe uccairbhāṣaṇayoḥ uccairbhāṣaṇeṣu

Compound uccairbhāṣaṇa -

Adverb -uccairbhāṣaṇam -uccairbhāṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria