Declension table of ?uccairabhijana

Deva

MasculineSingularDualPlural
Nominativeuccairabhijanaḥ uccairabhijanau uccairabhijanāḥ
Vocativeuccairabhijana uccairabhijanau uccairabhijanāḥ
Accusativeuccairabhijanam uccairabhijanau uccairabhijanān
Instrumentaluccairabhijanena uccairabhijanābhyām uccairabhijanaiḥ uccairabhijanebhiḥ
Dativeuccairabhijanāya uccairabhijanābhyām uccairabhijanebhyaḥ
Ablativeuccairabhijanāt uccairabhijanābhyām uccairabhijanebhyaḥ
Genitiveuccairabhijanasya uccairabhijanayoḥ uccairabhijanānām
Locativeuccairabhijane uccairabhijanayoḥ uccairabhijaneṣu

Compound uccairabhijana -

Adverb -uccairabhijanam -uccairabhijanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria