Declension table of ?uccaiḥsvara

Deva

MasculineSingularDualPlural
Nominativeuccaiḥsvaraḥ uccaiḥsvarau uccaiḥsvarāḥ
Vocativeuccaiḥsvara uccaiḥsvarau uccaiḥsvarāḥ
Accusativeuccaiḥsvaram uccaiḥsvarau uccaiḥsvarān
Instrumentaluccaiḥsvareṇa uccaiḥsvarābhyām uccaiḥsvaraiḥ uccaiḥsvarebhiḥ
Dativeuccaiḥsvarāya uccaiḥsvarābhyām uccaiḥsvarebhyaḥ
Ablativeuccaiḥsvarāt uccaiḥsvarābhyām uccaiḥsvarebhyaḥ
Genitiveuccaiḥsvarasya uccaiḥsvarayoḥ uccaiḥsvarāṇām
Locativeuccaiḥsvare uccaiḥsvarayoḥ uccaiḥsvareṣu

Compound uccaiḥsvara -

Adverb -uccaiḥsvaram -uccaiḥsvarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria