Declension table of ?uccaiḥstheya

Deva

NeuterSingularDualPlural
Nominativeuccaiḥstheyam uccaiḥstheye uccaiḥstheyāni
Vocativeuccaiḥstheya uccaiḥstheye uccaiḥstheyāni
Accusativeuccaiḥstheyam uccaiḥstheye uccaiḥstheyāni
Instrumentaluccaiḥstheyena uccaiḥstheyābhyām uccaiḥstheyaiḥ
Dativeuccaiḥstheyāya uccaiḥstheyābhyām uccaiḥstheyebhyaḥ
Ablativeuccaiḥstheyāt uccaiḥstheyābhyām uccaiḥstheyebhyaḥ
Genitiveuccaiḥstheyasya uccaiḥstheyayoḥ uccaiḥstheyānām
Locativeuccaiḥstheye uccaiḥstheyayoḥ uccaiḥstheyeṣu

Compound uccaiḥstheya -

Adverb -uccaiḥstheyam -uccaiḥstheyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria