Declension table of ?uccaiḥsthānā

Deva

FeminineSingularDualPlural
Nominativeuccaiḥsthānā uccaiḥsthāne uccaiḥsthānāḥ
Vocativeuccaiḥsthāne uccaiḥsthāne uccaiḥsthānāḥ
Accusativeuccaiḥsthānām uccaiḥsthāne uccaiḥsthānāḥ
Instrumentaluccaiḥsthānayā uccaiḥsthānābhyām uccaiḥsthānābhiḥ
Dativeuccaiḥsthānāyai uccaiḥsthānābhyām uccaiḥsthānābhyaḥ
Ablativeuccaiḥsthānāyāḥ uccaiḥsthānābhyām uccaiḥsthānābhyaḥ
Genitiveuccaiḥsthānāyāḥ uccaiḥsthānayoḥ uccaiḥsthānānām
Locativeuccaiḥsthānāyām uccaiḥsthānayoḥ uccaiḥsthānāsu

Adverb -uccaiḥsthānam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria