Declension table of ?uccaiḥpaurnamāsī

Deva

FeminineSingularDualPlural
Nominativeuccaiḥpaurnamāsī uccaiḥpaurnamāsyau uccaiḥpaurnamāsyaḥ
Vocativeuccaiḥpaurnamāsi uccaiḥpaurnamāsyau uccaiḥpaurnamāsyaḥ
Accusativeuccaiḥpaurnamāsīm uccaiḥpaurnamāsyau uccaiḥpaurnamāsīḥ
Instrumentaluccaiḥpaurnamāsyā uccaiḥpaurnamāsībhyām uccaiḥpaurnamāsībhiḥ
Dativeuccaiḥpaurnamāsyai uccaiḥpaurnamāsībhyām uccaiḥpaurnamāsībhyaḥ
Ablativeuccaiḥpaurnamāsyāḥ uccaiḥpaurnamāsībhyām uccaiḥpaurnamāsībhyaḥ
Genitiveuccaiḥpaurnamāsyāḥ uccaiḥpaurnamāsyoḥ uccaiḥpaurnamāsīnām
Locativeuccaiḥpaurnamāsyām uccaiḥpaurnamāsyoḥ uccaiḥpaurnamāsīṣu

Compound uccaiḥpaurnamāsi - uccaiḥpaurnamāsī -

Adverb -uccaiḥpaurnamāsi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria