Declension table of ?uccaiḥpada

Deva

NeuterSingularDualPlural
Nominativeuccaiḥpadam uccaiḥpade uccaiḥpadāni
Vocativeuccaiḥpada uccaiḥpade uccaiḥpadāni
Accusativeuccaiḥpadam uccaiḥpade uccaiḥpadāni
Instrumentaluccaiḥpadena uccaiḥpadābhyām uccaiḥpadaiḥ
Dativeuccaiḥpadāya uccaiḥpadābhyām uccaiḥpadebhyaḥ
Ablativeuccaiḥpadāt uccaiḥpadābhyām uccaiḥpadebhyaḥ
Genitiveuccaiḥpadasya uccaiḥpadayoḥ uccaiḥpadānām
Locativeuccaiḥpade uccaiḥpadayoḥ uccaiḥpadeṣu

Compound uccaiḥpada -

Adverb -uccaiḥpadam -uccaiḥpadāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria